Chapter 17, Verse 26-28
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७-२६॥
sadbhave sadhubhave cha sat iti etat prayujyate
prashaste karmani tatha tat sachchhabdah partha yujyate
સાધુ તેમ સદ્ ભાવમાં પ્રયોગ સત્ નો થાય,
ઉત્તમકર્મોમાં સદા પ્રયોગ સત્ નો થાય.
*
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७-२७॥
yagye tapasi dane cha stithih sat iti cha uchyate
karma cha eva taddarthiyam sat iti eva abhidhiyate
યજ્ઞ દાનને તપમહીં સ્થિતિ તે સત્ કહેવાય,
તે માટેના કર્મને સત્ એમ જ કહેવાય.
*
MP3 Audio
*
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७-२८॥
ashradhaya hutam datt tapah taptam kritam cha yat
asat iti uchyate partha na cha tat pretya no iha
શ્રધ્ધા વિના કરાય જે કર્મ યજ્ઞ તપ દાન,
મંગલ તે ન કરી શકે, અસત્ય તેને માન.
*
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥
Ohm iti shrimad bhagawadgitasu brahmvidyayam yogashastre
shri krishna-arjuna, samvade shraddhatraya vibhagyogo nama saptadasho adhyayah
।। અધ્યાય સત્તરમો સમાપ્ત ।।